A 577-8 Sārasvata

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 577/8
Title: Sārasvata
Dimensions: 24.5 x 9.9 cm x 202 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/3985
Remarks:


Reel No. A 577-8 Inventory No. 62614

Title Sārasvataṭīkā

Author Puñjarāja (viṣṇukavi?)

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State Incomplete

Size 14.5 x 9.9 cm

Folios 187

Lines per Folio 8-11

Foliation Numerals in right margin of the verso side.

Date of Copying [NS] 843 vaiśākha śuklacaturdaśī budhavāra

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-3985

Used for edition no/yes

Manuscript Features

76-90 folios are missing and 46,47,177 and 178 folios are in disordre.

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya ||

ānandaikanidhiṃ devam antarāyatamoraviṃ |

dayānilayanaṃ vande varadaṃ dviradānanaṃ || 1 ||

vāgdevatāyāś caraṇāravindam ānandasāndre hṛdi saṃnidhāya |

śrīpuñjarājaḥ kurute manojñāṃ sārasvatavyākaraṇasyaṭīkāṃ || 2 ||

idānīṃ granthasya karttā nirantarāyam īpsitārthasiddhaye śiṣṭācārapratipālanāya ca

iṣṭadevatā namaskārarūpamaṃgalācaraṇapūrvvakaṃ śrotṛpratipatidvārā saprayojanaṃ cikīrṣitaṃ pratijānīte ||

praṇamya paramātmānaṃ bāladhīvṛddhisiddhaye ||

sārasvatīm ṛjuṃ kurvve prakriyāṃ nātivistarāṃ || 1 ||

tatra paramātmānaṃ praṇamya bāladhīvṛddhisiddhaye || nātivistarāṃ sārasvatīprakriyāṃ ṛjuṃ kurvve ity anvayaḥ || prakriyaṃte prakṛtipratyayādivibhāgena vyutpādyante śabdā anayā iti prakriyā || sarasvatyā praṇītā yā prakriyā sā sārasvatī[[prakriyā]] tāṃ sārasvatīprakriyāṃ ṛjuṃ prayogānukūlasūtrakramāṃ

kurvve || (fol.1v1-8)

End

varṇātkāraḥ | akārādikṣakārāṃteṣu varṇeṣu varṇatayā nirdiśyamāṇāt(!) varṇāt kārapratyayo bhavati | akāraḥ ikāraḥ ukāraḥ kakāraḥ khakāraḥ | ityādi |

padatvenādiṣṭāt varṇān na bhavati | yathā a(!) viṣṇuḥ | iḥ kāmaḥ | kaḥ prajāpatiḥ |

kham ākāśaṃ | caḥ caṃdramā(!)| ityādi | varṇasamudāyād api kārapratyayo bhavati | ahaṃkāraḥ | rād ipho vā | ra ityasmāt iphapratyayo vā bhavati | kāraḥ ipho bhāve bhavati |† a i ṇa rephaḥ† | pakṣe rakāraḥ | rakāra iti prayoge saṃmatiṃ darśayati | rakārādīni nāmāni śṛṇvato mama pārvati |

manaḥ prasannatām eti rāmanāmābhiśaṅkayā || 1 ||…. (fol.198v2-8)

Colophon

iti śrīmālīmarakulaśrīmārabhāraśrīmālajñātikulatilakasakalakṣitipālānaṃdanāyaka-

śrīmālave(teśā)dhipatimaṃḍalapācalamahānagaralaṃkaraṇapātasāhaśrīgayāsadīnasamastasaptāṅgarājyasakalaṣaḍbalasakalaśrīkaraṇādhiśvaramaṃtrīvaraśrījīvānātmajamahāpuruṣamaṃtrivaraśrīpuṃjarājasāhaviraviracitā sārasvatīṭīkā saṃpūrṇasamāptā || ||

atha graṃthakarttā viṣṇukaviḥ kam api viśeṣam āha || garvvaṃ parihartuṃ | vyākhyāviśeṣonnayanaprasaṃgāt śrīpuṃjarājo yad (ihāmyaghattā)

āvistaraṃ cāru viniścitārthaṃ sarvvaṃ samūlaṃ samapekṣitaṃ tat || ||

ātmayuktibalaśālināṃ bacovistarān mama bibheti bhāratī |

tena durnayanivāraṇocitepūrvakovidamatevilīyate || ||

cāvījñānatamonimīlitatayā mālinyam artheṣu ye

saṃśuddheṣṭāpi tanvate na tadhīkāraḥ parīkṣāvidhau ||

kiṃ tv ete guṇadoṣayoḥ samadēśor vairāgyaniṣṭhā iva

śreṣṭhāhaṃtaparoktinispṛhadhiyas tasmād amībhyo namaḥ || || ||

iti śrīmaṃḍapācalamahādurgādhipatipātisāhaśrīgayāsadīnasakalamaṃtrī śvarasāhaśrīpuṃjarājasya sakalabhūlokakīrtiprasiddhaye puṃjarājadraviṇasudhāsiktamahākavitvasūktamahākavivaraviṣṇukavikṛtā puṃjarājasahitā puṃjarājīnāmasārasvatīṭīkā samāptā || || ❁ || ||

saṃvat 843 vaiśākhaśuklacaturddaśī budhavāra (thvakuhnu) vatāgṛhanivāsaka

śrībhavānīśaṃkarasyaputra śrīgaurīśaṃkara(ṇathva) ṭīkā (kaṣṭana coyā juro) ||

(fol.202r3-202v8)

Microfilm Details

Reel No. A 577/8

Date of Filming 23-05-73

Exposures 187

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 10-10-2003

Bibliography