A 577-8 Sārasvata
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 577/8
Title: Sārasvata
Dimensions: 24.5 x 9.9 cm x 202 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/3985
Remarks:
Reel No. A 577-8 Inventory No. 62614
Title Sārasvataṭīkā
Author Puñjarāja (viṣṇukavi?)
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Newari
Material Paper
State Incomplete
Size 14.5 x 9.9 cm
Folios 187
Lines per Folio 8-11
Foliation Numerals in right margin of the verso side.
Date of Copying [NS] 843 vaiśākha śuklacaturdaśī budhavāra
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 4-3985
Used for edition no/yes
Manuscript Features
76-90 folios are missing and 46,47,177 and 178 folios are in disordre.
Excerpts
Beginning
❖ oṃ namaḥ śrīgaṇeśāya ||
ānandaikanidhiṃ devam antarāyatamoraviṃ |
dayānilayanaṃ vande varadaṃ dviradānanaṃ || 1 ||
vāgdevatāyāś caraṇāravindam ānandasāndre hṛdi saṃnidhāya |
śrīpuñjarājaḥ kurute manojñāṃ sārasvatavyākaraṇasyaṭīkāṃ || 2 ||
idānīṃ granthasya karttā nirantarāyam īpsitārthasiddhaye śiṣṭācārapratipālanāya ca
iṣṭadevatā namaskārarūpamaṃgalācaraṇapūrvvakaṃ śrotṛpratipatidvārā saprayojanaṃ cikīrṣitaṃ pratijānīte ||
praṇamya paramātmānaṃ bāladhīvṛddhisiddhaye ||
sārasvatīm ṛjuṃ kurvve prakriyāṃ nātivistarāṃ || 1 ||
tatra paramātmānaṃ praṇamya bāladhīvṛddhisiddhaye || nātivistarāṃ sārasvatīprakriyāṃ ṛjuṃ kurvve ity anvayaḥ || prakriyaṃte prakṛtipratyayādivibhāgena vyutpādyante śabdā anayā iti prakriyā || sarasvatyā praṇītā yā prakriyā sā sārasvatī[[prakriyā]] tāṃ sārasvatīprakriyāṃ ṛjuṃ prayogānukūlasūtrakramāṃ
kurvve || (fol.1v1-8)
End
varṇātkāraḥ | akārādikṣakārāṃteṣu varṇeṣu varṇatayā nirdiśyamāṇāt(!) varṇāt kārapratyayo bhavati | akāraḥ ikāraḥ ukāraḥ kakāraḥ khakāraḥ | ityādi |
padatvenādiṣṭāt varṇān na bhavati | yathā a(!) viṣṇuḥ | iḥ kāmaḥ | kaḥ prajāpatiḥ |
kham ākāśaṃ | caḥ caṃdramā(!)| ityādi | varṇasamudāyād api kārapratyayo bhavati | ahaṃkāraḥ | rād ipho vā | ra ityasmāt iphapratyayo vā bhavati | kāraḥ ipho bhāve bhavati |† a i ṇa rephaḥ† | pakṣe rakāraḥ | rakāra iti prayoge saṃmatiṃ darśayati | rakārādīni nāmāni śṛṇvato mama pārvati |
manaḥ prasannatām eti rāmanāmābhiśaṅkayā || 1 ||…. (fol.198v2-8)
Colophon
iti śrīmālīmarakulaśrīmārabhāraśrīmālajñātikulatilakasakalakṣitipālānaṃdanāyaka-
śrīmālave(teśā)dhipatimaṃḍalapācalamahānagaralaṃkaraṇapātasāhaśrīgayāsadīnasamastasaptāṅgarājyasakalaṣaḍbalasakalaśrīkaraṇādhiśvaramaṃtrīvaraśrījīvānātmajamahāpuruṣamaṃtrivaraśrīpuṃjarājasāhaviraviracitā sārasvatīṭīkā saṃpūrṇasamāptā || ||
atha graṃthakarttā viṣṇukaviḥ kam api viśeṣam āha || garvvaṃ parihartuṃ | vyākhyāviśeṣonnayanaprasaṃgāt śrīpuṃjarājo yad (ihāmyaghattā)
āvistaraṃ cāru viniścitārthaṃ sarvvaṃ samūlaṃ samapekṣitaṃ tat || ||
ātmayuktibalaśālināṃ bacovistarān mama bibheti bhāratī |
tena durnayanivāraṇocitepūrvakovidamatevilīyate || ||
cāvījñānatamonimīlitatayā mālinyam artheṣu ye
saṃśuddheṣṭāpi tanvate na tadhīkāraḥ parīkṣāvidhau ||
kiṃ tv ete guṇadoṣayoḥ samadēśor vairāgyaniṣṭhā iva
śreṣṭhāhaṃtaparoktinispṛhadhiyas tasmād amībhyo namaḥ || || ||
iti śrīmaṃḍapācalamahādurgādhipatipātisāhaśrīgayāsadīnasakalamaṃtrī śvarasāhaśrīpuṃjarājasya sakalabhūlokakīrtiprasiddhaye puṃjarājadraviṇasudhāsiktamahākavitvasūktamahākavivaraviṣṇukavikṛtā puṃjarājasahitā puṃjarājīnāmasārasvatīṭīkā samāptā || || ❁ || ||
saṃvat 843 vaiśākhaśuklacaturddaśī budhavāra (thvakuhnu) vatāgṛhanivāsaka
śrībhavānīśaṃkarasyaputra śrīgaurīśaṃkara(ṇathva) ṭīkā (kaṣṭana coyā juro) ||
(fol.202r3-202v8)
Microfilm Details
Reel No. A 577/8
Date of Filming 23-05-73
Exposures 187
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 10-10-2003
Bibliography